सृष्टवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सृष्टवत् / सृष्टवद्
सृष्टवती
सृष्टवन्ति
सम्बोधन
सृष्टवत् / सृष्टवद्
सृष्टवती
सृष्टवन्ति
द्वितीया
सृष्टवत् / सृष्टवद्
सृष्टवती
सृष्टवन्ति
तृतीया
सृष्टवता
सृष्टवद्भ्याम्
सृष्टवद्भिः
चतुर्थी
सृष्टवते
सृष्टवद्भ्याम्
सृष्टवद्भ्यः
पञ्चमी
सृष्टवतः
सृष्टवद्भ्याम्
सृष्टवद्भ्यः
षष्ठी
सृष्टवतः
सृष्टवतोः
सृष्टवताम्
सप्तमी
सृष्टवति
सृष्टवतोः
सृष्टवत्सु
 
एक
द्वि
बहु
प्रथमा
सृष्टवत् / सृष्टवद्
सृष्टवती
सृष्टवन्ति
सम्बोधन
सृष्टवत् / सृष्टवद्
सृष्टवती
सृष्टवन्ति
द्वितीया
सृष्टवत् / सृष्टवद्
सृष्टवती
सृष्टवन्ति
तृतीया
सृष्टवता
सृष्टवद्भ्याम्
सृष्टवद्भिः
चतुर्थी
सृष्टवते
सृष्टवद्भ्याम्
सृष्टवद्भ्यः
पञ्चमी
सृष्टवतः
सृष्टवद्भ्याम्
सृष्टवद्भ्यः
षष्ठी
सृष्टवतः
सृष्टवतोः
सृष्टवताम्
सप्तमी
सृष्टवति
सृष्टवतोः
सृष्टवत्सु


अन्याः