सृम्भत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सृम्भत् / सृम्भद्
सृम्भन्ती
सृम्भन्ति
सम्बोधन
सृम्भत् / सृम्भद्
सृम्भन्ती
सृम्भन्ति
द्वितीया
सृम्भत् / सृम्भद्
सृम्भन्ती
सृम्भन्ति
तृतीया
सृम्भता
सृम्भद्भ्याम्
सृम्भद्भिः
चतुर्थी
सृम्भते
सृम्भद्भ्याम्
सृम्भद्भ्यः
पञ्चमी
सृम्भतः
सृम्भद्भ्याम्
सृम्भद्भ्यः
षष्ठी
सृम्भतः
सृम्भतोः
सृम्भताम्
सप्तमी
सृम्भति
सृम्भतोः
सृम्भत्सु
 
एक
द्वि
बहु
प्रथमा
सृम्भत् / सृम्भद्
सृम्भन्ती
सृम्भन्ति
सम्बोधन
सृम्भत् / सृम्भद्
सृम्भन्ती
सृम्भन्ति
द्वितीया
सृम्भत् / सृम्भद्
सृम्भन्ती
सृम्भन्ति
तृतीया
सृम्भता
सृम्भद्भ्याम्
सृम्भद्भिः
चतुर्थी
सृम्भते
सृम्भद्भ्याम्
सृम्भद्भ्यः
पञ्चमी
सृम्भतः
सृम्भद्भ्याम्
सृम्भद्भ्यः
षष्ठी
सृम्भतः
सृम्भतोः
सृम्भताम्
सप्तमी
सृम्भति
सृम्भतोः
सृम्भत्सु


अन्याः