सृप्तवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सृप्तवत् / सृप्तवद्
सृप्तवती
सृप्तवन्ति
सम्बोधन
सृप्तवत् / सृप्तवद्
सृप्तवती
सृप्तवन्ति
द्वितीया
सृप्तवत् / सृप्तवद्
सृप्तवती
सृप्तवन्ति
तृतीया
सृप्तवता
सृप्तवद्भ्याम्
सृप्तवद्भिः
चतुर्थी
सृप्तवते
सृप्तवद्भ्याम्
सृप्तवद्भ्यः
पञ्चमी
सृप्तवतः
सृप्तवद्भ्याम्
सृप्तवद्भ्यः
षष्ठी
सृप्तवतः
सृप्तवतोः
सृप्तवताम्
सप्तमी
सृप्तवति
सृप्तवतोः
सृप्तवत्सु
 
एक
द्वि
बहु
प्रथमा
सृप्तवत् / सृप्तवद्
सृप्तवती
सृप्तवन्ति
सम्बोधन
सृप्तवत् / सृप्तवद्
सृप्तवती
सृप्तवन्ति
द्वितीया
सृप्तवत् / सृप्तवद्
सृप्तवती
सृप्तवन्ति
तृतीया
सृप्तवता
सृप्तवद्भ्याम्
सृप्तवद्भिः
चतुर्थी
सृप्तवते
सृप्तवद्भ्याम्
सृप्तवद्भ्यः
पञ्चमी
सृप्तवतः
सृप्तवद्भ्याम्
सृप्तवद्भ्यः
षष्ठी
सृप्तवतः
सृप्तवतोः
सृप्तवताम्
सप्तमी
सृप्तवति
सृप्तवतोः
सृप्तवत्सु


अन्याः