सृता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सृता
सृते
सृताः
सम्बोधन
सृते
सृते
सृताः
द्वितीया
सृताम्
सृते
सृताः
तृतीया
सृतया
सृताभ्याम्
सृताभिः
चतुर्थी
सृतायै
सृताभ्याम्
सृताभ्यः
पञ्चमी
सृतायाः
सृताभ्याम्
सृताभ्यः
षष्ठी
सृतायाः
सृतयोः
सृतानाम्
सप्तमी
सृतायाम्
सृतयोः
सृतासु
 
एक
द्वि
बहु
प्रथमा
सृता
सृते
सृताः
सम्बोधन
सृते
सृते
सृताः
द्वितीया
सृताम्
सृते
सृताः
तृतीया
सृतया
सृताभ्याम्
सृताभिः
चतुर्थी
सृतायै
सृताभ्याम्
सृताभ्यः
पञ्चमी
सृतायाः
सृताभ्याम्
सृताभ्यः
षष्ठी
सृतायाः
सृतयोः
सृतानाम्
सप्तमी
सृतायाम्
सृतयोः
सृतासु


अन्याः