सृतवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सृतवत् / सृतवद्
सृतवती
सृतवन्ति
सम्बोधन
सृतवत् / सृतवद्
सृतवती
सृतवन्ति
द्वितीया
सृतवत् / सृतवद्
सृतवती
सृतवन्ति
तृतीया
सृतवता
सृतवद्भ्याम्
सृतवद्भिः
चतुर्थी
सृतवते
सृतवद्भ्याम्
सृतवद्भ्यः
पञ्चमी
सृतवतः
सृतवद्भ्याम्
सृतवद्भ्यः
षष्ठी
सृतवतः
सृतवतोः
सृतवताम्
सप्तमी
सृतवति
सृतवतोः
सृतवत्सु
 
एक
द्वि
बहु
प्रथमा
सृतवत् / सृतवद्
सृतवती
सृतवन्ति
सम्बोधन
सृतवत् / सृतवद्
सृतवती
सृतवन्ति
द्वितीया
सृतवत् / सृतवद्
सृतवती
सृतवन्ति
तृतीया
सृतवता
सृतवद्भ्याम्
सृतवद्भिः
चतुर्थी
सृतवते
सृतवद्भ्याम्
सृतवद्भ्यः
पञ्चमी
सृतवतः
सृतवद्भ्याम्
सृतवद्भ्यः
षष्ठी
सृतवतः
सृतवतोः
सृतवताम्
सप्तमी
सृतवति
सृतवतोः
सृतवत्सु


अन्याः