सूर्क्षितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सूर्क्षितवत् / सूर्क्षितवद्
सूर्क्षितवती
सूर्क्षितवन्ति
सम्बोधन
सूर्क्षितवत् / सूर्क्षितवद्
सूर्क्षितवती
सूर्क्षितवन्ति
द्वितीया
सूर्क्षितवत् / सूर्क्षितवद्
सूर्क्षितवती
सूर्क्षितवन्ति
तृतीया
सूर्क्षितवता
सूर्क्षितवद्भ्याम्
सूर्क्षितवद्भिः
चतुर्थी
सूर्क्षितवते
सूर्क्षितवद्भ्याम्
सूर्क्षितवद्भ्यः
पञ्चमी
सूर्क्षितवतः
सूर्क्षितवद्भ्याम्
सूर्क्षितवद्भ्यः
षष्ठी
सूर्क्षितवतः
सूर्क्षितवतोः
सूर्क्षितवताम्
सप्तमी
सूर्क्षितवति
सूर्क्षितवतोः
सूर्क्षितवत्सु
 
एक
द्वि
बहु
प्रथमा
सूर्क्षितवत् / सूर्क्षितवद्
सूर्क्षितवती
सूर्क्षितवन्ति
सम्बोधन
सूर्क्षितवत् / सूर्क्षितवद्
सूर्क्षितवती
सूर्क्षितवन्ति
द्वितीया
सूर्क्षितवत् / सूर्क्षितवद्
सूर्क्षितवती
सूर्क्षितवन्ति
तृतीया
सूर्क्षितवता
सूर्क्षितवद्भ्याम्
सूर्क्षितवद्भिः
चतुर्थी
सूर्क्षितवते
सूर्क्षितवद्भ्याम्
सूर्क्षितवद्भ्यः
पञ्चमी
सूर्क्षितवतः
सूर्क्षितवद्भ्याम्
सूर्क्षितवद्भ्यः
षष्ठी
सूर्क्षितवतः
सूर्क्षितवतोः
सूर्क्षितवताम्
सप्तमी
सूर्क्षितवति
सूर्क्षितवतोः
सूर्क्षितवत्सु


अन्याः