सूर्क्षत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सूर्क्षत् / सूर्क्षद्
सूर्क्षन्ती
सूर्क्षन्ति
सम्बोधन
सूर्क्षत् / सूर्क्षद्
सूर्क्षन्ती
सूर्क्षन्ति
द्वितीया
सूर्क्षत् / सूर्क्षद्
सूर्क्षन्ती
सूर्क्षन्ति
तृतीया
सूर्क्षता
सूर्क्षद्भ्याम्
सूर्क्षद्भिः
चतुर्थी
सूर्क्षते
सूर्क्षद्भ्याम्
सूर्क्षद्भ्यः
पञ्चमी
सूर्क्षतः
सूर्क्षद्भ्याम्
सूर्क्षद्भ्यः
षष्ठी
सूर्क्षतः
सूर्क्षतोः
सूर्क्षताम्
सप्तमी
सूर्क्षति
सूर्क्षतोः
सूर्क्षत्सु
 
एक
द्वि
बहु
प्रथमा
सूर्क्षत् / सूर्क्षद्
सूर्क्षन्ती
सूर्क्षन्ति
सम्बोधन
सूर्क्षत् / सूर्क्षद्
सूर्क्षन्ती
सूर्क्षन्ति
द्वितीया
सूर्क्षत् / सूर्क्षद्
सूर्क्षन्ती
सूर्क्षन्ति
तृतीया
सूर्क्षता
सूर्क्षद्भ्याम्
सूर्क्षद्भिः
चतुर्थी
सूर्क्षते
सूर्क्षद्भ्याम्
सूर्क्षद्भ्यः
पञ्चमी
सूर्क्षतः
सूर्क्षद्भ्याम्
सूर्क्षद्भ्यः
षष्ठी
सूर्क्षतः
सूर्क्षतोः
सूर्क्षताम्
सप्तमी
सूर्क्षति
सूर्क्षतोः
सूर्क्षत्सु


अन्याः