सूदितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सूदितृ
सूदितृणी
सूदितॄणि
सम्बोधन
सूदितः / सूदितृ
सूदितृणी
सूदितॄणि
द्वितीया
सूदितृ
सूदितृणी
सूदितॄणि
तृतीया
सूदित्रा / सूदितृणा
सूदितृभ्याम्
सूदितृभिः
चतुर्थी
सूदित्रे / सूदितृणे
सूदितृभ्याम्
सूदितृभ्यः
पञ्चमी
सूदितुः / सूदितृणः
सूदितृभ्याम्
सूदितृभ्यः
षष्ठी
सूदितुः / सूदितृणः
सूदित्रोः / सूदितृणोः
सूदितॄणाम्
सप्तमी
सूदितरि / सूदितृणि
सूदित्रोः / सूदितृणोः
सूदितृषु
 
एक
द्वि
बहु
प्रथमा
सूदितृ
सूदितृणी
सूदितॄणि
सम्बोधन
सूदितः / सूदितृ
सूदितृणी
सूदितॄणि
द्वितीया
सूदितृ
सूदितृणी
सूदितॄणि
तृतीया
सूदित्रा / सूदितृणा
सूदितृभ्याम्
सूदितृभिः
चतुर्थी
सूदित्रे / सूदितृणे
सूदितृभ्याम्
सूदितृभ्यः
पञ्चमी
सूदितुः / सूदितृणः
सूदितृभ्याम्
सूदितृभ्यः
षष्ठी
सूदितुः / सूदितृणः
सूदित्रोः / सूदितृणोः
सूदितॄणाम्
सप्तमी
सूदितरि / सूदितृणि
सूदित्रोः / सूदितृणोः
सूदितृषु


अन्याः