सूत शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सूतः
सूतौ
सूताः
सम्बोधन
सूत
सूतौ
सूताः
द्वितीया
सूतम्
सूतौ
सूतान्
तृतीया
सूतेन
सूताभ्याम्
सूतैः
चतुर्थी
सूताय
सूताभ्याम्
सूतेभ्यः
पञ्चमी
सूतात् / सूताद्
सूताभ्याम्
सूतेभ्यः
षष्ठी
सूतस्य
सूतयोः
सूतानाम्
सप्तमी
सूते
सूतयोः
सूतेषु
 
एक
द्वि
बहु
प्रथमा
सूतः
सूतौ
सूताः
सम्बोधन
सूत
सूतौ
सूताः
द्वितीया
सूतम्
सूतौ
सूतान्
तृतीया
सूतेन
सूताभ्याम्
सूतैः
चतुर्थी
सूताय
सूताभ्याम्
सूतेभ्यः
पञ्चमी
सूतात् / सूताद्
सूताभ्याम्
सूतेभ्यः
षष्ठी
सूतस्य
सूतयोः
सूतानाम्
सप्तमी
सूते
सूतयोः
सूतेषु


अन्याः