सुरत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सुरत् / सुरद्
सुरन्ती / सुरती
सुरन्ति
सम्बोधन
सुरत् / सुरद्
सुरन्ती / सुरती
सुरन्ति
द्वितीया
सुरत् / सुरद्
सुरन्ती / सुरती
सुरन्ति
तृतीया
सुरता
सुरद्भ्याम्
सुरद्भिः
चतुर्थी
सुरते
सुरद्भ्याम्
सुरद्भ्यः
पञ्चमी
सुरतः
सुरद्भ्याम्
सुरद्भ्यः
षष्ठी
सुरतः
सुरतोः
सुरताम्
सप्तमी
सुरति
सुरतोः
सुरत्सु
 
एक
द्वि
बहु
प्रथमा
सुरत् / सुरद्
सुरन्ती / सुरती
सुरन्ति
सम्बोधन
सुरत् / सुरद्
सुरन्ती / सुरती
सुरन्ति
द्वितीया
सुरत् / सुरद्
सुरन्ती / सुरती
सुरन्ति
तृतीया
सुरता
सुरद्भ्याम्
सुरद्भिः
चतुर्थी
सुरते
सुरद्भ्याम्
सुरद्भ्यः
पञ्चमी
सुरतः
सुरद्भ्याम्
सुरद्भ्यः
षष्ठी
सुरतः
सुरतोः
सुरताम्
सप्तमी
सुरति
सुरतोः
सुरत्सु


अन्याः