सुम्न शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सुम्नम्
सुम्ने
सुम्नानि
सम्बोधन
सुम्न
सुम्ने
सुम्नानि
द्वितीया
सुम्नम्
सुम्ने
सुम्नानि
तृतीया
सुम्नेन
सुम्नाभ्याम्
सुम्नैः
चतुर्थी
सुम्नाय
सुम्नाभ्याम्
सुम्नेभ्यः
पञ्चमी
सुम्नात् / सुम्नाद्
सुम्नाभ्याम्
सुम्नेभ्यः
षष्ठी
सुम्नस्य
सुम्नयोः
सुम्नानाम्
सप्तमी
सुम्ने
सुम्नयोः
सुम्नेषु
 
एक
द्वि
बहु
प्रथमा
सुम्नम्
सुम्ने
सुम्नानि
सम्बोधन
सुम्न
सुम्ने
सुम्नानि
द्वितीया
सुम्नम्
सुम्ने
सुम्नानि
तृतीया
सुम्नेन
सुम्नाभ्याम्
सुम्नैः
चतुर्थी
सुम्नाय
सुम्नाभ्याम्
सुम्नेभ्यः
पञ्चमी
सुम्नात् / सुम्नाद्
सुम्नाभ्याम्
सुम्नेभ्यः
षष्ठी
सुम्नस्य
सुम्नयोः
सुम्नानाम्
सप्तमी
सुम्ने
सुम्नयोः
सुम्नेषु