सुपथिन् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सुपथि
सुपथी
सुपन्थानि
सम्बोधन
सुपथि / सुपथिन्
सुपथी
सुपन्थानि
द्वितीया
सुपथि
सुपथी
सुपन्थानि
तृतीया
सुपथा
सुपथिभ्याम्
सुपथिभिः
चतुर्थी
सुपथे
सुपथिभ्याम्
सुपथिभ्यः
पञ्चमी
सुपथः
सुपथिभ्याम्
सुपथिभ्यः
षष्ठी
सुपथः
सुपथोः
सुपथाम्
सप्तमी
सुपथि
सुपथोः
सुपथिषु
 
एक
द्वि
बहु
प्रथमा
सुपथि
सुपथी
सुपन्थानि
सम्बोधन
सुपथि / सुपथिन्
सुपथी
सुपन्थानि
द्वितीया
सुपथि
सुपथी
सुपन्थानि
तृतीया
सुपथा
सुपथिभ्याम्
सुपथिभिः
चतुर्थी
सुपथे
सुपथिभ्याम्
सुपथिभ्यः
पञ्चमी
सुपथः
सुपथिभ्याम्
सुपथिभ्यः
षष्ठी
सुपथः
सुपथोः
सुपथाम्
सप्तमी
सुपथि
सुपथोः
सुपथिषु