सुती शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सुतीः
सुत्यौ
सुत्यः
सम्बोधन
सुतीः
सुत्यौ
सुत्यः
द्वितीया
सुत्यम्
सुत्यौ
सुत्यः
तृतीया
सुत्या
सुतीभ्याम्
सुतीभिः
चतुर्थी
सुत्ये
सुतीभ्याम्
सुतीभ्यः
पञ्चमी
सुत्युः
सुतीभ्याम्
सुतीभ्यः
षष्ठी
सुत्युः
सुत्योः
सुत्याम्
सप्तमी
सुत्यि
सुत्योः
सुतीषु
 
एक
द्वि
बहु
प्रथमा
सुतीः
सुत्यौ
सुत्यः
सम्बोधन
सुतीः
सुत्यौ
सुत्यः
द्वितीया
सुत्यम्
सुत्यौ
सुत्यः
तृतीया
सुत्या
सुतीभ्याम्
सुतीभिः
चतुर्थी
सुत्ये
सुतीभ्याम्
सुतीभ्यः
पञ्चमी
सुत्युः
सुतीभ्याम्
सुतीभ्यः
षष्ठी
सुत्युः
सुत्योः
सुत्याम्
सप्तमी
सुत्यि
सुत्योः
सुतीषु