सुतवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सुतवत् / सुतवद्
सुतवती
सुतवन्ति
सम्बोधन
सुतवत् / सुतवद्
सुतवती
सुतवन्ति
द्वितीया
सुतवत् / सुतवद्
सुतवती
सुतवन्ति
तृतीया
सुतवता
सुतवद्भ्याम्
सुतवद्भिः
चतुर्थी
सुतवते
सुतवद्भ्याम्
सुतवद्भ्यः
पञ्चमी
सुतवतः
सुतवद्भ्याम्
सुतवद्भ्यः
षष्ठी
सुतवतः
सुतवतोः
सुतवताम्
सप्तमी
सुतवति
सुतवतोः
सुतवत्सु
 
एक
द्वि
बहु
प्रथमा
सुतवत् / सुतवद्
सुतवती
सुतवन्ति
सम्बोधन
सुतवत् / सुतवद्
सुतवती
सुतवन्ति
द्वितीया
सुतवत् / सुतवद्
सुतवती
सुतवन्ति
तृतीया
सुतवता
सुतवद्भ्याम्
सुतवद्भिः
चतुर्थी
सुतवते
सुतवद्भ्याम्
सुतवद्भ्यः
पञ्चमी
सुतवतः
सुतवद्भ्याम्
सुतवद्भ्यः
षष्ठी
सुतवतः
सुतवतोः
सुतवताम्
सप्तमी
सुतवति
सुतवतोः
सुतवत्सु


अन्याः