सुख शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सुखम्
सुखे
सुखानि
सम्बोधन
सुख
सुखे
सुखानि
द्वितीया
सुखम्
सुखे
सुखानि
तृतीया
सुखेन
सुखाभ्याम्
सुखैः
चतुर्थी
सुखाय
सुखाभ्याम्
सुखेभ्यः
पञ्चमी
सुखात् / सुखाद्
सुखाभ्याम्
सुखेभ्यः
षष्ठी
सुखस्य
सुखयोः
सुखानाम्
सप्तमी
सुखे
सुखयोः
सुखेषु
 
एक
द्वि
बहु
प्रथमा
सुखम्
सुखे
सुखानि
सम्बोधन
सुख
सुखे
सुखानि
द्वितीया
सुखम्
सुखे
सुखानि
तृतीया
सुखेन
सुखाभ्याम्
सुखैः
चतुर्थी
सुखाय
सुखाभ्याम्
सुखेभ्यः
पञ्चमी
सुखात् / सुखाद्
सुखाभ्याम्
सुखेभ्यः
षष्ठी
सुखस्य
सुखयोः
सुखानाम्
सप्तमी
सुखे
सुखयोः
सुखेषु


अन्याः