सान्त्वयितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सान्त्वयितृ
सान्त्वयितृणी
सान्त्वयितॄणि
सम्बोधन
सान्त्वयितः / सान्त्वयितृ
सान्त्वयितृणी
सान्त्वयितॄणि
द्वितीया
सान्त्वयितृ
सान्त्वयितृणी
सान्त्वयितॄणि
तृतीया
सान्त्वयित्रा / सान्त्वयितृणा
सान्त्वयितृभ्याम्
सान्त्वयितृभिः
चतुर्थी
सान्त्वयित्रे / सान्त्वयितृणे
सान्त्वयितृभ्याम्
सान्त्वयितृभ्यः
पञ्चमी
सान्त्वयितुः / सान्त्वयितृणः
सान्त्वयितृभ्याम्
सान्त्वयितृभ्यः
षष्ठी
सान्त्वयितुः / सान्त्वयितृणः
सान्त्वयित्रोः / सान्त्वयितृणोः
सान्त्वयितॄणाम्
सप्तमी
सान्त्वयितरि / सान्त्वयितृणि
सान्त्वयित्रोः / सान्त्वयितृणोः
सान्त्वयितृषु
 
एक
द्वि
बहु
प्रथमा
सान्त्वयितृ
सान्त्वयितृणी
सान्त्वयितॄणि
सम्बोधन
सान्त्वयितः / सान्त्वयितृ
सान्त्वयितृणी
सान्त्वयितॄणि
द्वितीया
सान्त्वयितृ
सान्त्वयितृणी
सान्त्वयितॄणि
तृतीया
सान्त्वयित्रा / सान्त्वयितृणा
सान्त्वयितृभ्याम्
सान्त्वयितृभिः
चतुर्थी
सान्त्वयित्रे / सान्त्वयितृणे
सान्त्वयितृभ्याम्
सान्त्वयितृभ्यः
पञ्चमी
सान्त्वयितुः / सान्त्वयितृणः
सान्त्वयितृभ्याम्
सान्त्वयितृभ्यः
षष्ठी
सान्त्वयितुः / सान्त्वयितृणः
सान्त्वयित्रोः / सान्त्वयितृणोः
सान्त्वयितॄणाम्
सप्तमी
सान्त्वयितरि / सान्त्वयितृणि
सान्त्वयित्रोः / सान्त्वयितृणोः
सान्त्वयितृषु


अन्याः