सागर शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सागरः
सागरौ
सागराः
सम्बोधन
सागर
सागरौ
सागराः
द्वितीया
सागरम्
सागरौ
सागरान्
तृतीया
सागरेण
सागराभ्याम्
सागरैः
चतुर्थी
सागराय
सागराभ्याम्
सागरेभ्यः
पञ्चमी
सागरात् / सागराद्
सागराभ्याम्
सागरेभ्यः
षष्ठी
सागरस्य
सागरयोः
सागराणाम्
सप्तमी
सागरे
सागरयोः
सागरेषु
 
एक
द्वि
बहु
प्रथमा
सागरः
सागरौ
सागराः
सम्बोधन
सागर
सागरौ
सागराः
द्वितीया
सागरम्
सागरौ
सागरान्
तृतीया
सागरेण
सागराभ्याम्
सागरैः
चतुर्थी
सागराय
सागराभ्याम्
सागरेभ्यः
पञ्चमी
सागरात् / सागराद्
सागराभ्याम्
सागरेभ्यः
षष्ठी
सागरस्य
सागरयोः
सागराणाम्
सप्तमी
सागरे
सागरयोः
सागरेषु


अन्याः