सवितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सवितृ
सवितृणी
सवितॄणि
सम्बोधन
सवितः / सवितृ
सवितृणी
सवितॄणि
द्वितीया
सवितृ
सवितृणी
सवितॄणि
तृतीया
सवित्रा / सवितृणा
सवितृभ्याम्
सवितृभिः
चतुर्थी
सवित्रे / सवितृणे
सवितृभ्याम्
सवितृभ्यः
पञ्चमी
सवितुः / सवितृणः
सवितृभ्याम्
सवितृभ्यः
षष्ठी
सवितुः / सवितृणः
सवित्रोः / सवितृणोः
सवितॄणाम्
सप्तमी
सवितरि / सवितृणि
सवित्रोः / सवितृणोः
सवितृषु
 
एक
द्वि
बहु
प्रथमा
सवितृ
सवितृणी
सवितॄणि
सम्बोधन
सवितः / सवितृ
सवितृणी
सवितॄणि
द्वितीया
सवितृ
सवितृणी
सवितॄणि
तृतीया
सवित्रा / सवितृणा
सवितृभ्याम्
सवितृभिः
चतुर्थी
सवित्रे / सवितृणे
सवितृभ्याम्
सवितृभ्यः
पञ्चमी
सवितुः / सवितृणः
सवितृभ्याम्
सवितृभ्यः
षष्ठी
सवितुः / सवितृणः
सवित्रोः / सवितृणोः
सवितॄणाम्
सप्तमी
सवितरि / सवितृणि
सवित्रोः / सवितृणोः
सवितृषु


अन्याः