सर्वज्ञान शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सर्वज्ञानम्
सर्वज्ञाने
सर्वज्ञानानि
सम्बोधन
सर्वज्ञान
सर्वज्ञाने
सर्वज्ञानानि
द्वितीया
सर्वज्ञानम्
सर्वज्ञाने
सर्वज्ञानानि
तृतीया
सर्वज्ञानेन
सर्वज्ञानाभ्याम्
सर्वज्ञानैः
चतुर्थी
सर्वज्ञानाय
सर्वज्ञानाभ्याम्
सर्वज्ञानेभ्यः
पञ्चमी
सर्वज्ञानात् / सर्वज्ञानाद्
सर्वज्ञानाभ्याम्
सर्वज्ञानेभ्यः
षष्ठी
सर्वज्ञानस्य
सर्वज्ञानयोः
सर्वज्ञानानाम्
सप्तमी
सर्वज्ञाने
सर्वज्ञानयोः
सर्वज्ञानेषु
 
एक
द्वि
बहु
प्रथमा
सर्वज्ञानम्
सर्वज्ञाने
सर्वज्ञानानि
सम्बोधन
सर्वज्ञान
सर्वज्ञाने
सर्वज्ञानानि
द्वितीया
सर्वज्ञानम्
सर्वज्ञाने
सर्वज्ञानानि
तृतीया
सर्वज्ञानेन
सर्वज्ञानाभ्याम्
सर्वज्ञानैः
चतुर्थी
सर्वज्ञानाय
सर्वज्ञानाभ्याम्
सर्वज्ञानेभ्यः
पञ्चमी
सर्वज्ञानात् / सर्वज्ञानाद्
सर्वज्ञानाभ्याम्
सर्वज्ञानेभ्यः
षष्ठी
सर्वज्ञानस्य
सर्वज्ञानयोः
सर्वज्ञानानाम्
सप्तमी
सर्वज्ञाने
सर्वज्ञानयोः
सर्वज्ञानेषु