सर्पत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सर्पत् / सर्पद्
सर्पन्ती
सर्पन्ति
सम्बोधन
सर्पत् / सर्पद्
सर्पन्ती
सर्पन्ति
द्वितीया
सर्पत् / सर्पद्
सर्पन्ती
सर्पन्ति
तृतीया
सर्पता
सर्पद्भ्याम्
सर्पद्भिः
चतुर्थी
सर्पते
सर्पद्भ्याम्
सर्पद्भ्यः
पञ्चमी
सर्पतः
सर्पद्भ्याम्
सर्पद्भ्यः
षष्ठी
सर्पतः
सर्पतोः
सर्पताम्
सप्तमी
सर्पति
सर्पतोः
सर्पत्सु
 
एक
द्वि
बहु
प्रथमा
सर्पत् / सर्पद्
सर्पन्ती
सर्पन्ति
सम्बोधन
सर्पत् / सर्पद्
सर्पन्ती
सर्पन्ति
द्वितीया
सर्पत् / सर्पद्
सर्पन्ती
सर्पन्ति
तृतीया
सर्पता
सर्पद्भ्याम्
सर्पद्भिः
चतुर्थी
सर्पते
सर्पद्भ्याम्
सर्पद्भ्यः
पञ्चमी
सर्पतः
सर्पद्भ्याम्
सर्पद्भ्यः
षष्ठी
सर्पतः
सर्पतोः
सर्पताम्
सप्तमी
सर्पति
सर्पतोः
सर्पत्सु


अन्याः