सर्जितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सर्जितवत् / सर्जितवद्
सर्जितवती
सर्जितवन्ति
सम्बोधन
सर्जितवत् / सर्जितवद्
सर्जितवती
सर्जितवन्ति
द्वितीया
सर्जितवत् / सर्जितवद्
सर्जितवती
सर्जितवन्ति
तृतीया
सर्जितवता
सर्जितवद्भ्याम्
सर्जितवद्भिः
चतुर्थी
सर्जितवते
सर्जितवद्भ्याम्
सर्जितवद्भ्यः
पञ्चमी
सर्जितवतः
सर्जितवद्भ्याम्
सर्जितवद्भ्यः
षष्ठी
सर्जितवतः
सर्जितवतोः
सर्जितवताम्
सप्तमी
सर्जितवति
सर्जितवतोः
सर्जितवत्सु
 
एक
द्वि
बहु
प्रथमा
सर्जितवत् / सर्जितवद्
सर्जितवती
सर्जितवन्ति
सम्बोधन
सर्जितवत् / सर्जितवद्
सर्जितवती
सर्जितवन्ति
द्वितीया
सर्जितवत् / सर्जितवद्
सर्जितवती
सर्जितवन्ति
तृतीया
सर्जितवता
सर्जितवद्भ्याम्
सर्जितवद्भिः
चतुर्थी
सर्जितवते
सर्जितवद्भ्याम्
सर्जितवद्भ्यः
पञ्चमी
सर्जितवतः
सर्जितवद्भ्याम्
सर्जितवद्भ्यः
षष्ठी
सर्जितवतः
सर्जितवतोः
सर्जितवताम्
सप्तमी
सर्जितवति
सर्जितवतोः
सर्जितवत्सु


अन्याः