सम्बयत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बयत् / सम्बयद्
सम्बयन्ती
सम्बयन्ति
सम्बोधन
सम्बयत् / सम्बयद्
सम्बयन्ती
सम्बयन्ति
द्वितीया
सम्बयत् / सम्बयद्
सम्बयन्ती
सम्बयन्ति
तृतीया
सम्बयता
सम्बयद्भ्याम्
सम्बयद्भिः
चतुर्थी
सम्बयते
सम्बयद्भ्याम्
सम्बयद्भ्यः
पञ्चमी
सम्बयतः
सम्बयद्भ्याम्
सम्बयद्भ्यः
षष्ठी
सम्बयतः
सम्बयतोः
सम्बयताम्
सप्तमी
सम्बयति
सम्बयतोः
सम्बयत्सु
 
एक
द्वि
बहु
प्रथमा
सम्बयत् / सम्बयद्
सम्बयन्ती
सम्बयन्ति
सम्बोधन
सम्बयत् / सम्बयद्
सम्बयन्ती
सम्बयन्ति
द्वितीया
सम्बयत् / सम्बयद्
सम्बयन्ती
सम्बयन्ति
तृतीया
सम्बयता
सम्बयद्भ्याम्
सम्बयद्भिः
चतुर्थी
सम्बयते
सम्बयद्भ्याम्
सम्बयद्भ्यः
पञ्चमी
सम्बयतः
सम्बयद्भ्याम्
सम्बयद्भ्यः
षष्ठी
सम्बयतः
सम्बयतोः
सम्बयताम्
सप्तमी
सम्बयति
सम्बयतोः
सम्बयत्सु


अन्याः