सम्पादन शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्पादनम्
सम्पादने
सम्पादनानि
सम्बोधन
सम्पादन
सम्पादने
सम्पादनानि
द्वितीया
सम्पादनम्
सम्पादने
सम्पादनानि
तृतीया
सम्पादनेन
सम्पादनाभ्याम्
सम्पादनैः
चतुर्थी
सम्पादनाय
सम्पादनाभ्याम्
सम्पादनेभ्यः
पञ्चमी
सम्पादनात् / सम्पादनाद्
सम्पादनाभ्याम्
सम्पादनेभ्यः
षष्ठी
सम्पादनस्य
सम्पादनयोः
सम्पादनानाम्
सप्तमी
सम्पादने
सम्पादनयोः
सम्पादनेषु
 
एक
द्वि
बहु
प्रथमा
सम्पादनम्
सम्पादने
सम्पादनानि
सम्बोधन
सम्पादन
सम्पादने
सम्पादनानि
द्वितीया
सम्पादनम्
सम्पादने
सम्पादनानि
तृतीया
सम्पादनेन
सम्पादनाभ्याम्
सम्पादनैः
चतुर्थी
सम्पादनाय
सम्पादनाभ्याम्
सम्पादनेभ्यः
पञ्चमी
सम्पादनात् / सम्पादनाद्
सम्पादनाभ्याम्
सम्पादनेभ्यः
षष्ठी
सम्पादनस्य
सम्पादनयोः
सम्पादनानाम्
सप्तमी
सम्पादने
सम्पादनयोः
सम्पादनेषु