समितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
समितृ
समितृणी
समितॄणि
सम्बोधन
समितः / समितृ
समितृणी
समितॄणि
द्वितीया
समितृ
समितृणी
समितॄणि
तृतीया
समित्रा / समितृणा
समितृभ्याम्
समितृभिः
चतुर्थी
समित्रे / समितृणे
समितृभ्याम्
समितृभ्यः
पञ्चमी
समितुः / समितृणः
समितृभ्याम्
समितृभ्यः
षष्ठी
समितुः / समितृणः
समित्रोः / समितृणोः
समितॄणाम्
सप्तमी
समितरि / समितृणि
समित्रोः / समितृणोः
समितृषु
 
एक
द्वि
बहु
प्रथमा
समितृ
समितृणी
समितॄणि
सम्बोधन
समितः / समितृ
समितृणी
समितॄणि
द्वितीया
समितृ
समितृणी
समितॄणि
तृतीया
समित्रा / समितृणा
समितृभ्याम्
समितृभिः
चतुर्थी
समित्रे / समितृणे
समितृभ्याम्
समितृभ्यः
पञ्चमी
समितुः / समितृणः
समितृभ्याम्
समितृभ्यः
षष्ठी
समितुः / समितृणः
समित्रोः / समितृणोः
समितॄणाम्
सप्तमी
समितरि / समितृणि
समित्रोः / समितृणोः
समितृषु


अन्याः