समय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
समयः
समयौ
समयाः
सम्बोधन
समय
समयौ
समयाः
द्वितीया
समयम्
समयौ
समयान्
तृतीया
समयेन
समयाभ्याम्
समयैः
चतुर्थी
समयाय
समयाभ्याम्
समयेभ्यः
पञ्चमी
समयात् / समयाद्
समयाभ्याम्
समयेभ्यः
षष्ठी
समयस्य
समययोः
समयानाम्
सप्तमी
समये
समययोः
समयेषु
 
एक
द्वि
बहु
प्रथमा
समयः
समयौ
समयाः
सम्बोधन
समय
समयौ
समयाः
द्वितीया
समयम्
समयौ
समयान्
तृतीया
समयेन
समयाभ्याम्
समयैः
चतुर्थी
समयाय
समयाभ्याम्
समयेभ्यः
पञ्चमी
समयात् / समयाद्
समयाभ्याम्
समयेभ्यः
षष्ठी
समयस्य
समययोः
समयानाम्
सप्तमी
समये
समययोः
समयेषु