सन्नवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सन्नवत् / सन्नवद्
सन्नवती
सन्नवन्ति
सम्बोधन
सन्नवत् / सन्नवद्
सन्नवती
सन्नवन्ति
द्वितीया
सन्नवत् / सन्नवद्
सन्नवती
सन्नवन्ति
तृतीया
सन्नवता
सन्नवद्भ्याम्
सन्नवद्भिः
चतुर्थी
सन्नवते
सन्नवद्भ्याम्
सन्नवद्भ्यः
पञ्चमी
सन्नवतः
सन्नवद्भ्याम्
सन्नवद्भ्यः
षष्ठी
सन्नवतः
सन्नवतोः
सन्नवताम्
सप्तमी
सन्नवति
सन्नवतोः
सन्नवत्सु
 
एक
द्वि
बहु
प्रथमा
सन्नवत् / सन्नवद्
सन्नवती
सन्नवन्ति
सम्बोधन
सन्नवत् / सन्नवद्
सन्नवती
सन्नवन्ति
द्वितीया
सन्नवत् / सन्नवद्
सन्नवती
सन्नवन्ति
तृतीया
सन्नवता
सन्नवद्भ्याम्
सन्नवद्भिः
चतुर्थी
सन्नवते
सन्नवद्भ्याम्
सन्नवद्भ्यः
पञ्चमी
सन्नवतः
सन्नवद्भ्याम्
सन्नवद्भ्यः
षष्ठी
सन्नवतः
सन्नवतोः
सन्नवताम्
सप्तमी
सन्नवति
सन्नवतोः
सन्नवत्सु


अन्याः