सत्रयितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सत्रयितृ
सत्रयितृणी
सत्रयितॄणि
सम्बोधन
सत्रयितः / सत्रयितृ
सत्रयितृणी
सत्रयितॄणि
द्वितीया
सत्रयितृ
सत्रयितृणी
सत्रयितॄणि
तृतीया
सत्रयित्रा / सत्रयितृणा
सत्रयितृभ्याम्
सत्रयितृभिः
चतुर्थी
सत्रयित्रे / सत्रयितृणे
सत्रयितृभ्याम्
सत्रयितृभ्यः
पञ्चमी
सत्रयितुः / सत्रयितृणः
सत्रयितृभ्याम्
सत्रयितृभ्यः
षष्ठी
सत्रयितुः / सत्रयितृणः
सत्रयित्रोः / सत्रयितृणोः
सत्रयितॄणाम्
सप्तमी
सत्रयितरि / सत्रयितृणि
सत्रयित्रोः / सत्रयितृणोः
सत्रयितृषु
 
एक
द्वि
बहु
प्रथमा
सत्रयितृ
सत्रयितृणी
सत्रयितॄणि
सम्बोधन
सत्रयितः / सत्रयितृ
सत्रयितृणी
सत्रयितॄणि
द्वितीया
सत्रयितृ
सत्रयितृणी
सत्रयितॄणि
तृतीया
सत्रयित्रा / सत्रयितृणा
सत्रयितृभ्याम्
सत्रयितृभिः
चतुर्थी
सत्रयित्रे / सत्रयितृणे
सत्रयितृभ्याम्
सत्रयितृभ्यः
पञ्चमी
सत्रयितुः / सत्रयितृणः
सत्रयितृभ्याम्
सत्रयितृभ्यः
षष्ठी
सत्रयितुः / सत्रयितृणः
सत्रयित्रोः / सत्रयितृणोः
सत्रयितॄणाम्
सप्तमी
सत्रयितरि / सत्रयितृणि
सत्रयित्रोः / सत्रयितृणोः
सत्रयितृषु


अन्याः