सत्त्व शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सत्त्वम्
सत्त्वे
सत्त्वानि
सम्बोधन
सत्त्व
सत्त्वे
सत्त्वानि
द्वितीया
सत्त्वम्
सत्त्वे
सत्त्वानि
तृतीया
सत्त्वेन
सत्त्वाभ्याम्
सत्त्वैः
चतुर्थी
सत्त्वाय
सत्त्वाभ्याम्
सत्त्वेभ्यः
पञ्चमी
सत्त्वात् / सत्त्वाद्
सत्त्वाभ्याम्
सत्त्वेभ्यः
षष्ठी
सत्त्वस्य
सत्त्वयोः
सत्त्वानाम्
सप्तमी
सत्त्वे
सत्त्वयोः
सत्त्वेषु
 
एक
द्वि
बहु
प्रथमा
सत्त्वम्
सत्त्वे
सत्त्वानि
सम्बोधन
सत्त्व
सत्त्वे
सत्त्वानि
द्वितीया
सत्त्वम्
सत्त्वे
सत्त्वानि
तृतीया
सत्त्वेन
सत्त्वाभ्याम्
सत्त्वैः
चतुर्थी
सत्त्वाय
सत्त्वाभ्याम्
सत्त्वेभ्यः
पञ्चमी
सत्त्वात् / सत्त्वाद्
सत्त्वाभ्याम्
सत्त्वेभ्यः
षष्ठी
सत्त्वस्य
सत्त्वयोः
सत्त्वानाम्
सप्तमी
सत्त्वे
सत्त्वयोः
सत्त्वेषु