सटितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सटितृ
सटितृणी
सटितॄणि
सम्बोधन
सटितः / सटितृ
सटितृणी
सटितॄणि
द्वितीया
सटितृ
सटितृणी
सटितॄणि
तृतीया
सटित्रा / सटितृणा
सटितृभ्याम्
सटितृभिः
चतुर्थी
सटित्रे / सटितृणे
सटितृभ्याम्
सटितृभ्यः
पञ्चमी
सटितुः / सटितृणः
सटितृभ्याम्
सटितृभ्यः
षष्ठी
सटितुः / सटितृणः
सटित्रोः / सटितृणोः
सटितॄणाम्
सप्तमी
सटितरि / सटितृणि
सटित्रोः / सटितृणोः
सटितृषु
 
एक
द्वि
बहु
प्रथमा
सटितृ
सटितृणी
सटितॄणि
सम्बोधन
सटितः / सटितृ
सटितृणी
सटितॄणि
द्वितीया
सटितृ
सटितृणी
सटितॄणि
तृतीया
सटित्रा / सटितृणा
सटितृभ्याम्
सटितृभिः
चतुर्थी
सटित्रे / सटितृणे
सटितृभ्याम्
सटितृभ्यः
पञ्चमी
सटितुः / सटितृणः
सटितृभ्याम्
सटितृभ्यः
षष्ठी
सटितुः / सटितृणः
सटित्रोः / सटितृणोः
सटितॄणाम्
सप्तमी
सटितरि / सटितृणि
सटित्रोः / सटितृणोः
सटितृषु


अन्याः