सज्जितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सज्जितृ
सज्जितृणी
सज्जितॄणि
सम्बोधन
सज्जितः / सज्जितृ
सज्जितृणी
सज्जितॄणि
द्वितीया
सज्जितृ
सज्जितृणी
सज्जितॄणि
तृतीया
सज्जित्रा / सज्जितृणा
सज्जितृभ्याम्
सज्जितृभिः
चतुर्थी
सज्जित्रे / सज्जितृणे
सज्जितृभ्याम्
सज्जितृभ्यः
पञ्चमी
सज्जितुः / सज्जितृणः
सज्जितृभ्याम्
सज्जितृभ्यः
षष्ठी
सज्जितुः / सज्जितृणः
सज्जित्रोः / सज्जितृणोः
सज्जितॄणाम्
सप्तमी
सज्जितरि / सज्जितृणि
सज्जित्रोः / सज्जितृणोः
सज्जितृषु
 
एक
द्वि
बहु
प्रथमा
सज्जितृ
सज्जितृणी
सज्जितॄणि
सम्बोधन
सज्जितः / सज्जितृ
सज्जितृणी
सज्जितॄणि
द्वितीया
सज्जितृ
सज्जितृणी
सज्जितॄणि
तृतीया
सज्जित्रा / सज्जितृणा
सज्जितृभ्याम्
सज्जितृभिः
चतुर्थी
सज्जित्रे / सज्जितृणे
सज्जितृभ्याम्
सज्जितृभ्यः
पञ्चमी
सज्जितुः / सज्जितृणः
सज्जितृभ्याम्
सज्जितृभ्यः
षष्ठी
सज्जितुः / सज्जितृणः
सज्जित्रोः / सज्जितृणोः
सज्जितॄणाम्
सप्तमी
सज्जितरि / सज्जितृणि
सज्जित्रोः / सज्जितृणोः
सज्जितृषु


अन्याः