सङ्गति शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सङ्गतिः
सङ्गती
सङ्गतयः
सम्बोधन
सङ्गते
सङ्गती
सङ्गतयः
द्वितीया
सङ्गतिम्
सङ्गती
सङ्गतीः
तृतीया
सङ्गत्या
सङ्गतिभ्याम्
सङ्गतिभिः
चतुर्थी
सङ्गत्यै / सङ्गतये
सङ्गतिभ्याम्
सङ्गतिभ्यः
पञ्चमी
सङ्गत्याः / सङ्गतेः
सङ्गतिभ्याम्
सङ्गतिभ्यः
षष्ठी
सङ्गत्याः / सङ्गतेः
सङ्गत्योः
सङ्गतीनाम्
सप्तमी
सङ्गत्याम् / सङ्गतौ
सङ्गत्योः
सङ्गतिषु
 
एक
द्वि
बहु
प्रथमा
सङ्गतिः
सङ्गती
सङ्गतयः
सम्बोधन
सङ्गते
सङ्गती
सङ्गतयः
द्वितीया
सङ्गतिम्
सङ्गती
सङ्गतीः
तृतीया
सङ्गत्या
सङ्गतिभ्याम्
सङ्गतिभिः
चतुर्थी
सङ्गत्यै / सङ्गतये
सङ्गतिभ्याम्
सङ्गतिभ्यः
पञ्चमी
सङ्गत्याः / सङ्गतेः
सङ्गतिभ्याम्
सङ्गतिभ्यः
षष्ठी
सङ्गत्याः / सङ्गतेः
सङ्गत्योः
सङ्गतीनाम्
सप्तमी
सङ्गत्याम् / सङ्गतौ
सङ्गत्योः
सङ्गतिषु