संतोष शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
संतोषः
संतोषौ
संतोषाः
सम्बोधन
संतोष
संतोषौ
संतोषाः
द्वितीया
संतोषम्
संतोषौ
संतोषान्
तृतीया
संतोषेण
संतोषाभ्याम्
संतोषैः
चतुर्थी
संतोषाय
संतोषाभ्याम्
संतोषेभ्यः
पञ्चमी
संतोषात् / संतोषाद्
संतोषाभ्याम्
संतोषेभ्यः
षष्ठी
संतोषस्य
संतोषयोः
संतोषाणाम्
सप्तमी
संतोषे
संतोषयोः
संतोषेषु
 
एक
द्वि
बहु
प्रथमा
संतोषः
संतोषौ
संतोषाः
सम्बोधन
संतोष
संतोषौ
संतोषाः
द्वितीया
संतोषम्
संतोषौ
संतोषान्
तृतीया
संतोषेण
संतोषाभ्याम्
संतोषैः
चतुर्थी
संतोषाय
संतोषाभ्याम्
संतोषेभ्यः
पञ्चमी
संतोषात् / संतोषाद्
संतोषाभ्याम्
संतोषेभ्यः
षष्ठी
संतोषस्य
संतोषयोः
संतोषाणाम्
सप्तमी
संतोषे
संतोषयोः
संतोषेषु