षट्पद शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
षट्पदः
षट्पदौ
षट्पदाः
सम्बोधन
षट्पद
षट्पदौ
षट्पदाः
द्वितीया
षट्पदम्
षट्पदौ
षट्पदान्
तृतीया
षट्पदेन
षट्पदाभ्याम्
षट्पदैः
चतुर्थी
षट्पदाय
षट्पदाभ्याम्
षट्पदेभ्यः
पञ्चमी
षट्पदात् / षट्पदाद्
षट्पदाभ्याम्
षट्पदेभ्यः
षष्ठी
षट्पदस्य
षट्पदयोः
षट्पदानाम्
सप्तमी
षट्पदे
षट्पदयोः
षट्पदेषु
 
एक
द्वि
बहु
प्रथमा
षट्पदः
षट्पदौ
षट्पदाः
सम्बोधन
षट्पद
षट्पदौ
षट्पदाः
द्वितीया
षट्पदम्
षट्पदौ
षट्पदान्
तृतीया
षट्पदेन
षट्पदाभ्याम्
षट्पदैः
चतुर्थी
षट्पदाय
षट्पदाभ्याम्
षट्पदेभ्यः
पञ्चमी
षट्पदात् / षट्पदाद्
षट्पदाभ्याम्
षट्पदेभ्यः
षष्ठी
षट्पदस्य
षट्पदयोः
षट्पदानाम्
सप्तमी
षट्पदे
षट्पदयोः
षट्पदेषु