श्वश्रू शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्वश्रूः
श्वश्र्वौ
श्वश्र्वः
सम्बोधन
श्वश्रु
श्वश्र्वौ
श्वश्र्वः
द्वितीया
श्वश्रूम्
श्वश्र्वौ
श्वश्रूः
तृतीया
श्वश्र्वा
श्वश्रूभ्याम्
श्वश्रूभिः
चतुर्थी
श्वश्र्वै
श्वश्रूभ्याम्
श्वश्रूभ्यः
पञ्चमी
श्वश्र्वाः
श्वश्रूभ्याम्
श्वश्रूभ्यः
षष्ठी
श्वश्र्वाः
श्वश्र्वोः
श्वश्रूणाम्
सप्तमी
श्वश्र्वाम्
श्वश्र्वोः
श्वश्रूषु
 
एक
द्वि
बहु
प्रथमा
श्वश्रूः
श्वश्र्वौ
श्वश्र्वः
सम्बोधन
श्वश्रु
श्वश्र्वौ
श्वश्र्वः
द्वितीया
श्वश्रूम्
श्वश्र्वौ
श्वश्रूः
तृतीया
श्वश्र्वा
श्वश्रूभ्याम्
श्वश्रूभिः
चतुर्थी
श्वश्र्वै
श्वश्रूभ्याम्
श्वश्रूभ्यः
पञ्चमी
श्वश्र्वाः
श्वश्रूभ्याम्
श्वश्रूभ्यः
षष्ठी
श्वश्र्वाः
श्वश्र्वोः
श्वश्रूणाम्
सप्तमी
श्वश्र्वाम्
श्वश्र्वोः
श्वश्रूषु