श्वञ्चित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्वञ्चित्री
श्वञ्चित्र्यौ
श्वञ्चित्र्यः
सम्बोधन
श्वञ्चित्रि
श्वञ्चित्र्यौ
श्वञ्चित्र्यः
द्वितीया
श्वञ्चित्रीम्
श्वञ्चित्र्यौ
श्वञ्चित्रीः
तृतीया
श्वञ्चित्र्या
श्वञ्चित्रीभ्याम्
श्वञ्चित्रीभिः
चतुर्थी
श्वञ्चित्र्यै
श्वञ्चित्रीभ्याम्
श्वञ्चित्रीभ्यः
पञ्चमी
श्वञ्चित्र्याः
श्वञ्चित्रीभ्याम्
श्वञ्चित्रीभ्यः
षष्ठी
श्वञ्चित्र्याः
श्वञ्चित्र्योः
श्वञ्चित्रीणाम्
सप्तमी
श्वञ्चित्र्याम्
श्वञ्चित्र्योः
श्वञ्चित्रीषु
 
एक
द्वि
बहु
प्रथमा
श्वञ्चित्री
श्वञ्चित्र्यौ
श्वञ्चित्र्यः
सम्बोधन
श्वञ्चित्रि
श्वञ्चित्र्यौ
श्वञ्चित्र्यः
द्वितीया
श्वञ्चित्रीम्
श्वञ्चित्र्यौ
श्वञ्चित्रीः
तृतीया
श्वञ्चित्र्या
श्वञ्चित्रीभ्याम्
श्वञ्चित्रीभिः
चतुर्थी
श्वञ्चित्र्यै
श्वञ्चित्रीभ्याम्
श्वञ्चित्रीभ्यः
पञ्चमी
श्वञ्चित्र्याः
श्वञ्चित्रीभ्याम्
श्वञ्चित्रीभ्यः
षष्ठी
श्वञ्चित्र्याः
श्वञ्चित्र्योः
श्वञ्चित्रीणाम्
सप्तमी
श्वञ्चित्र्याम्
श्वञ्चित्र्योः
श्वञ्चित्रीषु


अन्याः