श्वञ्चितृ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्वञ्चिता
श्वञ्चितारौ
श्वञ्चितारः
सम्बोधन
श्वञ्चितः
श्वञ्चितारौ
श्वञ्चितारः
द्वितीया
श्वञ्चितारम्
श्वञ्चितारौ
श्वञ्चितॄन्
तृतीया
श्वञ्चित्रा
श्वञ्चितृभ्याम्
श्वञ्चितृभिः
चतुर्थी
श्वञ्चित्रे
श्वञ्चितृभ्याम्
श्वञ्चितृभ्यः
पञ्चमी
श्वञ्चितुः
श्वञ्चितृभ्याम्
श्वञ्चितृभ्यः
षष्ठी
श्वञ्चितुः
श्वञ्चित्रोः
श्वञ्चितॄणाम्
सप्तमी
श्वञ्चितरि
श्वञ्चित्रोः
श्वञ्चितृषु
 
एक
द्वि
बहु
प्रथमा
श्वञ्चिता
श्वञ्चितारौ
श्वञ्चितारः
सम्बोधन
श्वञ्चितः
श्वञ्चितारौ
श्वञ्चितारः
द्वितीया
श्वञ्चितारम्
श्वञ्चितारौ
श्वञ्चितॄन्
तृतीया
श्वञ्चित्रा
श्वञ्चितृभ्याम्
श्वञ्चितृभिः
चतुर्थी
श्वञ्चित्रे
श्वञ्चितृभ्याम्
श्वञ्चितृभ्यः
पञ्चमी
श्वञ्चितुः
श्वञ्चितृभ्याम्
श्वञ्चितृभ्यः
षष्ठी
श्वञ्चितुः
श्वञ्चित्रोः
श्वञ्चितॄणाम्
सप्तमी
श्वञ्चितरि
श्वञ्चित्रोः
श्वञ्चितृषु


अन्याः