श्वङ्किका शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्वङ्किका
श्वङ्किके
श्वङ्किकाः
सम्बोधन
श्वङ्किके
श्वङ्किके
श्वङ्किकाः
द्वितीया
श्वङ्किकाम्
श्वङ्किके
श्वङ्किकाः
तृतीया
श्वङ्किकया
श्वङ्किकाभ्याम्
श्वङ्किकाभिः
चतुर्थी
श्वङ्किकायै
श्वङ्किकाभ्याम्
श्वङ्किकाभ्यः
पञ्चमी
श्वङ्किकायाः
श्वङ्किकाभ्याम्
श्वङ्किकाभ्यः
षष्ठी
श्वङ्किकायाः
श्वङ्किकयोः
श्वङ्किकानाम्
सप्तमी
श्वङ्किकायाम्
श्वङ्किकयोः
श्वङ्किकासु
 
एक
द्वि
बहु
प्रथमा
श्वङ्किका
श्वङ्किके
श्वङ्किकाः
सम्बोधन
श्वङ्किके
श्वङ्किके
श्वङ्किकाः
द्वितीया
श्वङ्किकाम्
श्वङ्किके
श्वङ्किकाः
तृतीया
श्वङ्किकया
श्वङ्किकाभ्याम्
श्वङ्किकाभिः
चतुर्थी
श्वङ्किकायै
श्वङ्किकाभ्याम्
श्वङ्किकाभ्यः
पञ्चमी
श्वङ्किकायाः
श्वङ्किकाभ्याम्
श्वङ्किकाभ्यः
षष्ठी
श्वङ्किकायाः
श्वङ्किकयोः
श्वङ्किकानाम्
सप्तमी
श्वङ्किकायाम्
श्वङ्किकयोः
श्वङ्किकासु