श्लङ्कितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्लङ्कितवत् / श्लङ्कितवद्
श्लङ्कितवती
श्लङ्कितवन्ति
सम्बोधन
श्लङ्कितवत् / श्लङ्कितवद्
श्लङ्कितवती
श्लङ्कितवन्ति
द्वितीया
श्लङ्कितवत् / श्लङ्कितवद्
श्लङ्कितवती
श्लङ्कितवन्ति
तृतीया
श्लङ्कितवता
श्लङ्कितवद्भ्याम्
श्लङ्कितवद्भिः
चतुर्थी
श्लङ्कितवते
श्लङ्कितवद्भ्याम्
श्लङ्कितवद्भ्यः
पञ्चमी
श्लङ्कितवतः
श्लङ्कितवद्भ्याम्
श्लङ्कितवद्भ्यः
षष्ठी
श्लङ्कितवतः
श्लङ्कितवतोः
श्लङ्कितवताम्
सप्तमी
श्लङ्कितवति
श्लङ्कितवतोः
श्लङ्कितवत्सु
 
एक
द्वि
बहु
प्रथमा
श्लङ्कितवत् / श्लङ्कितवद्
श्लङ्कितवती
श्लङ्कितवन्ति
सम्बोधन
श्लङ्कितवत् / श्लङ्कितवद्
श्लङ्कितवती
श्लङ्कितवन्ति
द्वितीया
श्लङ्कितवत् / श्लङ्कितवद्
श्लङ्कितवती
श्लङ्कितवन्ति
तृतीया
श्लङ्कितवता
श्लङ्कितवद्भ्याम्
श्लङ्कितवद्भिः
चतुर्थी
श्लङ्कितवते
श्लङ्कितवद्भ्याम्
श्लङ्कितवद्भ्यः
पञ्चमी
श्लङ्कितवतः
श्लङ्कितवद्भ्याम्
श्लङ्कितवद्भ्यः
षष्ठी
श्लङ्कितवतः
श्लङ्कितवतोः
श्लङ्कितवताम्
सप्तमी
श्लङ्कितवति
श्लङ्कितवतोः
श्लङ्कितवत्सु


अन्याः