श्लङ्कमाना शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्लङ्कमाना
श्लङ्कमाने
श्लङ्कमानाः
सम्बोधन
श्लङ्कमाने
श्लङ्कमाने
श्लङ्कमानाः
द्वितीया
श्लङ्कमानाम्
श्लङ्कमाने
श्लङ्कमानाः
तृतीया
श्लङ्कमानया
श्लङ्कमानाभ्याम्
श्लङ्कमानाभिः
चतुर्थी
श्लङ्कमानायै
श्लङ्कमानाभ्याम्
श्लङ्कमानाभ्यः
पञ्चमी
श्लङ्कमानायाः
श्लङ्कमानाभ्याम्
श्लङ्कमानाभ्यः
षष्ठी
श्लङ्कमानायाः
श्लङ्कमानयोः
श्लङ्कमानानाम्
सप्तमी
श्लङ्कमानायाम्
श्लङ्कमानयोः
श्लङ्कमानासु
 
एक
द्वि
बहु
प्रथमा
श्लङ्कमाना
श्लङ्कमाने
श्लङ्कमानाः
सम्बोधन
श्लङ्कमाने
श्लङ्कमाने
श्लङ्कमानाः
द्वितीया
श्लङ्कमानाम्
श्लङ्कमाने
श्लङ्कमानाः
तृतीया
श्लङ्कमानया
श्लङ्कमानाभ्याम्
श्लङ्कमानाभिः
चतुर्थी
श्लङ्कमानायै
श्लङ्कमानाभ्याम्
श्लङ्कमानाभ्यः
पञ्चमी
श्लङ्कमानायाः
श्लङ्कमानाभ्याम्
श्लङ्कमानाभ्यः
षष्ठी
श्लङ्कमानायाः
श्लङ्कमानयोः
श्लङ्कमानानाम्
सप्तमी
श्लङ्कमानायाम्
श्लङ्कमानयोः
श्लङ्कमानासु


अन्याः