श्लङ्कक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्लङ्ककः
श्लङ्ककौ
श्लङ्ककाः
सम्बोधन
श्लङ्कक
श्लङ्ककौ
श्लङ्ककाः
द्वितीया
श्लङ्ककम्
श्लङ्ककौ
श्लङ्ककान्
तृतीया
श्लङ्ककेन
श्लङ्ककाभ्याम्
श्लङ्ककैः
चतुर्थी
श्लङ्ककाय
श्लङ्ककाभ्याम्
श्लङ्ककेभ्यः
पञ्चमी
श्लङ्ककात् / श्लङ्ककाद्
श्लङ्ककाभ्याम्
श्लङ्ककेभ्यः
षष्ठी
श्लङ्ककस्य
श्लङ्ककयोः
श्लङ्ककानाम्
सप्तमी
श्लङ्कके
श्लङ्ककयोः
श्लङ्ककेषु
 
एक
द्वि
बहु
प्रथमा
श्लङ्ककः
श्लङ्ककौ
श्लङ्ककाः
सम्बोधन
श्लङ्कक
श्लङ्ककौ
श्लङ्ककाः
द्वितीया
श्लङ्ककम्
श्लङ्ककौ
श्लङ्ककान्
तृतीया
श्लङ्ककेन
श्लङ्ककाभ्याम्
श्लङ्ककैः
चतुर्थी
श्लङ्ककाय
श्लङ्ककाभ्याम्
श्लङ्ककेभ्यः
पञ्चमी
श्लङ्ककात् / श्लङ्ककाद्
श्लङ्ककाभ्याम्
श्लङ्ककेभ्यः
षष्ठी
श्लङ्ककस्य
श्लङ्ककयोः
श्लङ्ककानाम्
सप्तमी
श्लङ्कके
श्लङ्ककयोः
श्लङ्ककेषु


अन्याः