श्रेष्ठ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्रेष्ठः
श्रेष्ठौ
श्रेष्ठाः
सम्बोधन
श्रेष्ठ
श्रेष्ठौ
श्रेष्ठाः
द्वितीया
श्रेष्ठम्
श्रेष्ठौ
श्रेष्ठान्
तृतीया
श्रेष्ठेन
श्रेष्ठाभ्याम्
श्रेष्ठैः
चतुर्थी
श्रेष्ठाय
श्रेष्ठाभ्याम्
श्रेष्ठेभ्यः
पञ्चमी
श्रेष्ठात् / श्रेष्ठाद्
श्रेष्ठाभ्याम्
श्रेष्ठेभ्यः
षष्ठी
श्रेष्ठस्य
श्रेष्ठयोः
श्रेष्ठानाम्
सप्तमी
श्रेष्ठे
श्रेष्ठयोः
श्रेष्ठेषु
 
एक
द्वि
बहु
प्रथमा
श्रेष्ठः
श्रेष्ठौ
श्रेष्ठाः
सम्बोधन
श्रेष्ठ
श्रेष्ठौ
श्रेष्ठाः
द्वितीया
श्रेष्ठम्
श्रेष्ठौ
श्रेष्ठान्
तृतीया
श्रेष्ठेन
श्रेष्ठाभ्याम्
श्रेष्ठैः
चतुर्थी
श्रेष्ठाय
श्रेष्ठाभ्याम्
श्रेष्ठेभ्यः
पञ्चमी
श्रेष्ठात् / श्रेष्ठाद्
श्रेष्ठाभ्याम्
श्रेष्ठेभ्यः
षष्ठी
श्रेष्ठस्य
श्रेष्ठयोः
श्रेष्ठानाम्
सप्तमी
श्रेष्ठे
श्रेष्ठयोः
श्रेष्ठेषु


अन्याः