श्रुतिन् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्रुति
श्रुतिनी
श्रुतीनि
सम्बोधन
श्रुति / श्रुतिन्
श्रुतिनी
श्रुतीनि
द्वितीया
श्रुति
श्रुतिनी
श्रुतीनि
तृतीया
श्रुतिना
श्रुतिभ्याम्
श्रुतिभिः
चतुर्थी
श्रुतिने
श्रुतिभ्याम्
श्रुतिभ्यः
पञ्चमी
श्रुतिनः
श्रुतिभ्याम्
श्रुतिभ्यः
षष्ठी
श्रुतिनः
श्रुतिनोः
श्रुतिनाम्
सप्तमी
श्रुतिनि
श्रुतिनोः
श्रुतिषु
 
एक
द्वि
बहु
प्रथमा
श्रुति
श्रुतिनी
श्रुतीनि
सम्बोधन
श्रुति / श्रुतिन्
श्रुतिनी
श्रुतीनि
द्वितीया
श्रुति
श्रुतिनी
श्रुतीनि
तृतीया
श्रुतिना
श्रुतिभ्याम्
श्रुतिभिः
चतुर्थी
श्रुतिने
श्रुतिभ्याम्
श्रुतिभ्यः
पञ्चमी
श्रुतिनः
श्रुतिभ्याम्
श्रुतिभ्यः
षष्ठी
श्रुतिनः
श्रुतिनोः
श्रुतिनाम्
सप्तमी
श्रुतिनि
श्रुतिनोः
श्रुतिषु


अन्याः