श्रवण शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्रवणम्
श्रवणे
श्रवणानि
सम्बोधन
श्रवण
श्रवणे
श्रवणानि
द्वितीया
श्रवणम्
श्रवणे
श्रवणानि
तृतीया
श्रवणेन
श्रवणाभ्याम्
श्रवणैः
चतुर्थी
श्रवणाय
श्रवणाभ्याम्
श्रवणेभ्यः
पञ्चमी
श्रवणात् / श्रवणाद्
श्रवणाभ्याम्
श्रवणेभ्यः
षष्ठी
श्रवणस्य
श्रवणयोः
श्रवणानाम्
सप्तमी
श्रवणे
श्रवणयोः
श्रवणेषु
 
एक
द्वि
बहु
प्रथमा
श्रवणम्
श्रवणे
श्रवणानि
सम्बोधन
श्रवण
श्रवणे
श्रवणानि
द्वितीया
श्रवणम्
श्रवणे
श्रवणानि
तृतीया
श्रवणेन
श्रवणाभ्याम्
श्रवणैः
चतुर्थी
श्रवणाय
श्रवणाभ्याम्
श्रवणेभ्यः
पञ्चमी
श्रवणात् / श्रवणाद्
श्रवणाभ्याम्
श्रवणेभ्यः
षष्ठी
श्रवणस्य
श्रवणयोः
श्रवणानाम्
सप्तमी
श्रवणे
श्रवणयोः
श्रवणेषु


अन्याः