श्च्योतिता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्च्योतिता
श्च्योतिते
श्च्योतिताः
सम्बोधन
श्च्योतिते
श्च्योतिते
श्च्योतिताः
द्वितीया
श्च्योतिताम्
श्च्योतिते
श्च्योतिताः
तृतीया
श्च्योतितया
श्च्योतिताभ्याम्
श्च्योतिताभिः
चतुर्थी
श्च्योतितायै
श्च्योतिताभ्याम्
श्च्योतिताभ्यः
पञ्चमी
श्च्योतितायाः
श्च्योतिताभ्याम्
श्च्योतिताभ्यः
षष्ठी
श्च्योतितायाः
श्च्योतितयोः
श्च्योतितानाम्
सप्तमी
श्च्योतितायाम्
श्च्योतितयोः
श्च्योतितासु
 
एक
द्वि
बहु
प्रथमा
श्च्योतिता
श्च्योतिते
श्च्योतिताः
सम्बोधन
श्च्योतिते
श्च्योतिते
श्च्योतिताः
द्वितीया
श्च्योतिताम्
श्च्योतिते
श्च्योतिताः
तृतीया
श्च्योतितया
श्च्योतिताभ्याम्
श्च्योतिताभिः
चतुर्थी
श्च्योतितायै
श्च्योतिताभ्याम्
श्च्योतिताभ्यः
पञ्चमी
श्च्योतितायाः
श्च्योतिताभ्याम्
श्च्योतिताभ्यः
षष्ठी
श्च्योतितायाः
श्च्योतितयोः
श्च्योतितानाम्
सप्तमी
श्च्योतितायाम्
श्च्योतितयोः
श्च्योतितासु


अन्याः