श्च्योतित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्च्योतितः
श्च्योतितौ
श्च्योतिताः
सम्बोधन
श्च्योतित
श्च्योतितौ
श्च्योतिताः
द्वितीया
श्च्योतितम्
श्च्योतितौ
श्च्योतितान्
तृतीया
श्च्योतितेन
श्च्योतिताभ्याम्
श्च्योतितैः
चतुर्थी
श्च्योतिताय
श्च्योतिताभ्याम्
श्च्योतितेभ्यः
पञ्चमी
श्च्योतितात् / श्च्योतिताद्
श्च्योतिताभ्याम्
श्च्योतितेभ्यः
षष्ठी
श्च्योतितस्य
श्च्योतितयोः
श्च्योतितानाम्
सप्तमी
श्च्योतिते
श्च्योतितयोः
श्च्योतितेषु
 
एक
द्वि
बहु
प्रथमा
श्च्योतितः
श्च्योतितौ
श्च्योतिताः
सम्बोधन
श्च्योतित
श्च्योतितौ
श्च्योतिताः
द्वितीया
श्च्योतितम्
श्च्योतितौ
श्च्योतितान्
तृतीया
श्च्योतितेन
श्च्योतिताभ्याम्
श्च्योतितैः
चतुर्थी
श्च्योतिताय
श्च्योतिताभ्याम्
श्च्योतितेभ्यः
पञ्चमी
श्च्योतितात् / श्च्योतिताद्
श्च्योतिताभ्याम्
श्च्योतितेभ्यः
षष्ठी
श्च्योतितस्य
श्च्योतितयोः
श्च्योतितानाम्
सप्तमी
श्च्योतिते
श्च्योतितयोः
श्च्योतितेषु


अन्याः