श्च्योतत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्च्योतत् / श्च्योतद्
श्च्योतन्ती
श्च्योतन्ति
सम्बोधन
श्च्योतत् / श्च्योतद्
श्च्योतन्ती
श्च्योतन्ति
द्वितीया
श्च्योतत् / श्च्योतद्
श्च्योतन्ती
श्च्योतन्ति
तृतीया
श्च्योतता
श्च्योतद्भ्याम्
श्च्योतद्भिः
चतुर्थी
श्च्योतते
श्च्योतद्भ्याम्
श्च्योतद्भ्यः
पञ्चमी
श्च्योततः
श्च्योतद्भ्याम्
श्च्योतद्भ्यः
षष्ठी
श्च्योततः
श्च्योततोः
श्च्योतताम्
सप्तमी
श्च्योतति
श्च्योततोः
श्च्योतत्सु
 
एक
द्वि
बहु
प्रथमा
श्च्योतत् / श्च्योतद्
श्च्योतन्ती
श्च्योतन्ति
सम्बोधन
श्च्योतत् / श्च्योतद्
श्च्योतन्ती
श्च्योतन्ति
द्वितीया
श्च्योतत् / श्च्योतद्
श्च्योतन्ती
श्च्योतन्ति
तृतीया
श्च्योतता
श्च्योतद्भ्याम्
श्च्योतद्भिः
चतुर्थी
श्च्योतते
श्च्योतद्भ्याम्
श्च्योतद्भ्यः
पञ्चमी
श्च्योततः
श्च्योतद्भ्याम्
श्च्योतद्भ्यः
षष्ठी
श्च्योततः
श्च्योततोः
श्च्योतताम्
सप्तमी
श्च्योतति
श्च्योततोः
श्च्योतत्सु


अन्याः