श्चोतितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्चोतितृ
श्चोतितृणी
श्चोतितॄणि
सम्बोधन
श्चोतितः / श्चोतितृ
श्चोतितृणी
श्चोतितॄणि
द्वितीया
श्चोतितृ
श्चोतितृणी
श्चोतितॄणि
तृतीया
श्चोतित्रा / श्चोतितृणा
श्चोतितृभ्याम्
श्चोतितृभिः
चतुर्थी
श्चोतित्रे / श्चोतितृणे
श्चोतितृभ्याम्
श्चोतितृभ्यः
पञ्चमी
श्चोतितुः / श्चोतितृणः
श्चोतितृभ्याम्
श्चोतितृभ्यः
षष्ठी
श्चोतितुः / श्चोतितृणः
श्चोतित्रोः / श्चोतितृणोः
श्चोतितॄणाम्
सप्तमी
श्चोतितरि / श्चोतितृणि
श्चोतित्रोः / श्चोतितृणोः
श्चोतितृषु
 
एक
द्वि
बहु
प्रथमा
श्चोतितृ
श्चोतितृणी
श्चोतितॄणि
सम्बोधन
श्चोतितः / श्चोतितृ
श्चोतितृणी
श्चोतितॄणि
द्वितीया
श्चोतितृ
श्चोतितृणी
श्चोतितॄणि
तृतीया
श्चोतित्रा / श्चोतितृणा
श्चोतितृभ्याम्
श्चोतितृभिः
चतुर्थी
श्चोतित्रे / श्चोतितृणे
श्चोतितृभ्याम्
श्चोतितृभ्यः
पञ्चमी
श्चोतितुः / श्चोतितृणः
श्चोतितृभ्याम्
श्चोतितृभ्यः
षष्ठी
श्चोतितुः / श्चोतितृणः
श्चोतित्रोः / श्चोतितृणोः
श्चोतितॄणाम्
सप्तमी
श्चोतितरि / श्चोतितृणि
श्चोतित्रोः / श्चोतितृणोः
श्चोतितृषु


अन्याः