शृङ्ग शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शृङ्गः
शृङ्गौ
शृङ्गाः
सम्बोधन
शृङ्ग
शृङ्गौ
शृङ्गाः
द्वितीया
शृङ्गम्
शृङ्गौ
शृङ्गान्
तृतीया
शृङ्गेण
शृङ्गाभ्याम्
शृङ्गैः
चतुर्थी
शृङ्गाय
शृङ्गाभ्याम्
शृङ्गेभ्यः
पञ्चमी
शृङ्गात् / शृङ्गाद्
शृङ्गाभ्याम्
शृङ्गेभ्यः
षष्ठी
शृङ्गस्य
शृङ्गयोः
शृङ्गाणाम्
सप्तमी
शृङ्गे
शृङ्गयोः
शृङ्गेषु
 
एक
द्वि
बहु
प्रथमा
शृङ्गः
शृङ्गौ
शृङ्गाः
सम्बोधन
शृङ्ग
शृङ्गौ
शृङ्गाः
द्वितीया
शृङ्गम्
शृङ्गौ
शृङ्गान्
तृतीया
शृङ्गेण
शृङ्गाभ्याम्
शृङ्गैः
चतुर्थी
शृङ्गाय
शृङ्गाभ्याम्
शृङ्गेभ्यः
पञ्चमी
शृङ्गात् / शृङ्गाद्
शृङ्गाभ्याम्
शृङ्गेभ्यः
षष्ठी
शृङ्गस्य
शृङ्गयोः
शृङ्गाणाम्
सप्तमी
शृङ्गे
शृङ्गयोः
शृङ्गेषु


अन्याः