शृकाल शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शृकालः
शृकालौ
शृकालाः
सम्बोधन
शृकाल
शृकालौ
शृकालाः
द्वितीया
शृकालम्
शृकालौ
शृकालान्
तृतीया
शृकालेन
शृकालाभ्याम्
शृकालैः
चतुर्थी
शृकालाय
शृकालाभ्याम्
शृकालेभ्यः
पञ्चमी
शृकालात् / शृकालाद्
शृकालाभ्याम्
शृकालेभ्यः
षष्ठी
शृकालस्य
शृकालयोः
शृकालानाम्
सप्तमी
शृकाले
शृकालयोः
शृकालेषु
 
एक
द्वि
बहु
प्रथमा
शृकालः
शृकालौ
शृकालाः
सम्बोधन
शृकाल
शृकालौ
शृकालाः
द्वितीया
शृकालम्
शृकालौ
शृकालान्
तृतीया
शृकालेन
शृकालाभ्याम्
शृकालैः
चतुर्थी
शृकालाय
शृकालाभ्याम्
शृकालेभ्यः
पञ्चमी
शृकालात् / शृकालाद्
शृकालाभ्याम्
शृकालेभ्यः
षष्ठी
शृकालस्य
शृकालयोः
शृकालानाम्
सप्तमी
शृकाले
शृकालयोः
शृकालेषु