शूरत्व शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शूरत्वम्
शूरत्वे
शूरत्वानि
सम्बोधन
शूरत्व
शूरत्वे
शूरत्वानि
द्वितीया
शूरत्वम्
शूरत्वे
शूरत्वानि
तृतीया
शूरत्वेन
शूरत्वाभ्याम्
शूरत्वैः
चतुर्थी
शूरत्वाय
शूरत्वाभ्याम्
शूरत्वेभ्यः
पञ्चमी
शूरत्वात् / शूरत्वाद्
शूरत्वाभ्याम्
शूरत्वेभ्यः
षष्ठी
शूरत्वस्य
शूरत्वयोः
शूरत्वानाम्
सप्तमी
शूरत्वे
शूरत्वयोः
शूरत्वेषु
 
एक
द्वि
बहु
प्रथमा
शूरत्वम्
शूरत्वे
शूरत्वानि
सम्बोधन
शूरत्व
शूरत्वे
शूरत्वानि
द्वितीया
शूरत्वम्
शूरत्वे
शूरत्वानि
तृतीया
शूरत्वेन
शूरत्वाभ्याम्
शूरत्वैः
चतुर्थी
शूरत्वाय
शूरत्वाभ्याम्
शूरत्वेभ्यः
पञ्चमी
शूरत्वात् / शूरत्वाद्
शूरत्वाभ्याम्
शूरत्वेभ्यः
षष्ठी
शूरत्वस्य
शूरत्वयोः
शूरत्वानाम्
सप्तमी
शूरत्वे
शूरत्वयोः
शूरत्वेषु